A 419-21 Māṇikyajātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/21
Title: Māṇikyajātaka
Dimensions: 21.8 x 9.6 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5892
Remarks:


Reel No. A 419-21 Inventory No. 34795

Title Māṇikyajātaka

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.8 x 9.6 cm

Folios 7

Lines per Folio 11–14

Foliation figures on the verso, in the upper left-hand margin under the marginal title mā. jā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/5892

Manuscript Features

On the exp. two is written two stanzas.

suta bhṛtya suhṛd vairi svāmino guru devatā

ekaikavrddhyā raci[[likhi]]tā śrīkārā patra mūrddhani 1

ekapṛṣṭe rajohīne svastihīnepy aguṃphite

śrīkāramudrārahite nāsti siddhiḥ karārpite 2

Excerpts

Beginning

śrīman maṃgalamūrttaye namaḥ | |

praṇipatya paraṃ jyotiḥ sarvaṃ ca jagatī tale

tamaḥ praśamanaṃ vakṣye janmaśāstrapradī(2)pakaṃ 1

lagnādhipatir lagne

nīrogaṃ dīrghajīvinaṃ kurute

atibalam avanipatiṃ vā

bhūlābhasamanvitaṃ puru(3)ṣaṃ 1

lagnapatir dhanabhavane

dhanavaṃtaṃ vipulajīvinaṃ sthūlaṃ

sthānapradhānamaniśaṃ

satkarmarataṃ naraṃ kuru(4)te 2 (fol. 1v1–4)

End

svocce svabhe vā yadi cātmavarge

sthito hitānāṃ ca satāṃ pradṛṣṭaḥ

śu(14)bahir na pāpāriyute kṣītaś ca

riṣṭaṃ haret pūrṇakalaḥ kalāvān 10

yad bhāvanātho ripuraṃdhrariḥphe (!)

sthānādhipo yad bhavanasthi(15)to vā

tad bhāvanāthaṃ kathayaṃti tajjñā

śubhe kṣite tad bhavanasya saukhyam 11

ajavṛṣamṛgakanyā karkaṭe rāhusaṃṣthe

bhavati vi(16)pulalakṣmī rājarājādhipo vā |

hayagajanaranaike (!) medinīmaṃḍalasya

arikulatṛṇavahnir rājatuṃgākṣayogaḥ 12 (fol. 7v13–16)

«Sub-colophon:»

iti māṇikyajātake ketudvādaśa[[bhāva]]phalaṃ samāptam || (fol. 7v4)

Microfilm Details

Reel No. A 419/21

Date of Filming 07-08-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 06-06-2006

Bibliography